A 196-5 Śrītattvataraṅginī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 196/5
Title: Śrītattvataraṅginī
Dimensions: 40.5 x 11 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1659
Remarks:
Reel No. A 196-5 Inventory No. 68964
Title Śrītattvataraṅgiṇī
Remarks assigned to the Vāmakeśvaratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, folios available up to 114v
Size 40.5 x 11.0 cm
Folios 114
Lines per Folio 9
Foliation figures in middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 4/1659
Manuscript Features
Excerpts
Beginning
❖ oṃ śrīmahātripurasundaryayai namaḥ || ||
śrīdevy ūvāca ||
deva deva mahādeva paripūrṇṇaprathāmaya ||
vāmakeśvaratanatre [ʼ]smin na jñānā(!)rthās tv anekaśaḥ ||
tāstāṃ⟨n⟩(!) arthān aśeṣeṇa vaktum arhasi bhairava ||
|| śrībhairava uvāca ||
śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ ||
tatprītyā kathayāmy adya gopanīyaṃ viśeṣataḥ ||
karṇṇāt karṇṇa(!)padeśena saṃprāptam avanītale ||
na deyaṃ paraśiṣyāṇāṃ nāstikānāṃ na ceśvari || (fol. 1v1–3)
End
iti gaṇeśanyāsaḥ || ||
tad uktaṃ jñnārṇave ||
mātṛkārṇṇair nyased devi grahanyāsaṃ tato nyaset ||
|| dhyeyaṃ ||
oṃ śvetaṃ raktaṃ śyāmaṃ pītaṃ pāṇḍuraṃ dhuraṃ
dhumakṛṣṇaṃ kṛṣṇadhumraṃ dhūmradhūsakā(!)rūpaṃ sarvābharaṇabhūṣitaṃ vāmorunyastadakṣahastenābhayadaṃ dhyātvā oṃ hrīṃ śrī(!) aṃ 16 a(!)dityāya grahāya namaḥ || hṛdaye nyaset || 3 yaṃ 3 ja- /// mrakārūpaṃ (fol. 114v6–8)
«Sub-colophon:»
iti śrītattvataraṅgin(!)yāṃ kuṇḍadividhāno(!) nāmo(!) navamas taraṅgaḥ || || (fol. 98r5)
Microfilm Details
Reel No. A 196/5
Date of Filming 07-11-1971
Exposures 117
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-06-2008
Bibliography