A 196-5 Śrītattvataraṅginī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 196/5
Title: Śrītattvataraṅginī
Dimensions: 40.5 x 11 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1659
Remarks:


Reel No. A 196-5 Inventory No. 68964

Title Śrītattvataraṅgiṇī

Remarks assigned to the Vāmakeśvaratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, folios available up to 114v

Size 40.5 x 11.0 cm

Folios 114

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 4/1659

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīmahātripurasundaryayai namaḥ || ||

śrīdevy ūvāca ||

deva deva mahādeva paripūrṇṇaprathāmaya ||

vāmakeśvaratanatre [ʼ]smin na jñānā(!)rthās tv anekaśaḥ ||

tāstāṃ⟨n⟩(!) arthān aśeṣeṇa vaktum arhasi bhairava ||

|| śrībhairava uvāca ||

śṛṇu devi mahāguhyaṃ yoginīhṛdayaṃ paraṃ ||

tatprītyā kathayāmy adya gopanīyaṃ viśeṣataḥ ||

karṇṇāt karṇṇa(!)padeśena saṃprāptam avanītale ||

na deyaṃ paraśiṣyāṇāṃ nāstikānāṃ na ceśvari || (fol. 1v1–3)

End

iti gaṇeśanyāsaḥ || || 

tad uktaṃ jñnārṇave ||

mātṛkārṇṇair nyased devi grahanyāsaṃ tato nyaset ||

|| dhyeyaṃ || 

oṃ śvetaṃ raktaṃ śyāmaṃ pītaṃ pāṇḍuraṃ dhuraṃ

dhumakṛṣṇaṃ kṛṣṇadhumraṃ dhūmradhūsakā(!)rūpaṃ sarvābharaṇabhūṣitaṃ vāmorunyastadakṣahastenābhayadaṃ dhyātvā oṃ hrīṃ śrī(!) aṃ 16 a(!)dityāya grahāya namaḥ || hṛdaye nyaset || 3 yaṃ 3 ja- /// mrakārūpaṃ (fol. 114v6–8)

«Sub-colophon:»

iti śrītattvataraṅgin(!)yāṃ kuṇḍadividhāno(!) nāmo(!) navamas taraṅgaḥ || || (fol. 98r5)

Microfilm Details

Reel No. A 196/5

Date of Filming 07-11-1971

Exposures 117

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-06-2008

Bibliography